A 414-21 Daivajñālaṅkṛti
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 414/21
Title: Daivajñālaṅkṛti
Dimensions: 22.8 x 7.8 cm x 24 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1211
Remarks:
Reel No. A 414-21 Inventory No. 15547
Title Daivajñālaṃkṛti
Author Rajanī Siṃha
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
Size 22.8 x 7.80 cm
Folios 24
Lines per Folio 7–8
Foliation figures in the middle right marginsof verso
Place of Deposit NAK
Accession No. 1/1211
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śrīgurubhyo namaḥ ||
śrīgaṇeśāya namaḥ ||
śrībhavānīśaṃkarābhyāṃ namaḥ ||
kāryyodgame suragaṇair api mānyamūrttiṃ,
natvā purogaṇapatiṃ praṇater ivārttiṃ |
bhaktātmanāṃ manasi kāmadughām arūpāṃ,
vāgīśvarīm iha natosmyavabodharūpāṃ ||
prāyotra jātakaphale bahukālasādhye,
buddhir nṛṇāṃ sphurati no khalu duḥkhabodhye |
tat tājikottamanuvaṃ ca ya bhūya pūrvvaṃ
saṃkṣipya vārṣikaphalaṃ vimalaṃ sphuṭārthaṃ || (fol. 1v1–4)
End
śūdrasyāṇgodbhavena grathitam idamato nātraśaithalya (!) buddhyā, viprendrairddaivavidbhir grahagatividuṣām uktamair adya vajñāḥ |
bhāryyā yasmāt suvidyā pravarapuruṣato gṛhyate khyudhṛtaṃ tad
granthādhvas tājakīyā s mṛtaphaṇimaṇivad vitsu sāphalyam eti || 272 || (fol. 24v5–7)
Colophon
iti prāgvāṭānvaya vijayasiṃha mānyabandhutejo rajanīsiṃhaviracitā daivajñālaṃkṛtiḥ samāptā || || (fol. 24v7–8)
Microfilm Details
Reel No. A 414/21
Date of Filming 28-07-1972
Exposures 25
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 18-10-2004
Bibliography