A 414-21 Daivajñālaṅkṛti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 414/21
Title: Daivajñālaṅkṛti
Dimensions: 22.8 x 7.8 cm x 24 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1211
Remarks:


Reel No. A 414-21 Inventory No. 15547

Title Daivajñālaṃkṛti

Author Rajanī Siṃha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

Size 22.8 x 7.80 cm

Folios 24

Lines per Folio 7–8

Foliation figures in the middle right marginsof verso

Place of Deposit NAK

Accession No. 1/1211

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīgurubhyo namaḥ ||

śrīgaṇeśāya namaḥ ||

śrībhavānīśaṃkarābhyāṃ namaḥ ||

kāryyodgame suragaṇair api mānyamūrttiṃ,

natvā purogaṇapatiṃ praṇater ivārttiṃ |

bhaktātmanāṃ manasi kāmadughām arūpāṃ,

vāgīśvarīm iha natosmyavabodharūpāṃ ||

prāyotra jātakaphale bahukālasādhye,

buddhir nṛṇāṃ sphurati no khalu duḥkhabodhye |

tat tājikottamanuvaṃ ca ya bhūya pūrvvaṃ

saṃkṣipya vārṣikaphalaṃ vimalaṃ sphuṭārthaṃ || (fol. 1v1–4)

End

śūdrasyāṇgodbhavena grathitam idamato nātraśaithalya (!) buddhyā, viprendrairddaivavidbhir grahagatividuṣām uktamair adya vajñāḥ |

bhāryyā yasmāt suvidyā pravarapuruṣato gṛhyate khyudhṛtaṃ tad

granthādhvas tājakīyā s mṛtaphaṇimaṇivad vitsu sāphalyam eti || 272 || (fol. 24v5–7)

Colophon

iti prāgvāṭānvaya vijayasiṃha mānyabandhutejo rajanīsiṃhaviracitā daivajñālaṃkṛtiḥ samāptā || || (fol. 24v7–8)

Microfilm Details

Reel No. A 414/21

Date of Filming 28-07-1972

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 18-10-2004

Bibliography